tuliskan bacaan paritta agama buddha untuk orang meninggal ?harus banyak

Berikut ini adalah pertanyaan dari vincentpintar123 pada mata pelajaran Ujian Nasional untuk jenjang Sekolah Menengah Pertama

Tuliskan bacaan paritta agama buddha untuk orang meninggal ?harus banyak yah soalnya emang kek gitu

Jawaban dan Penjelasan

Berikut ini adalah pilihan jawaban terbaik dari pertanyaan diatas.

Jawaban:

PARITTA UNTUK UPACARA AVAMAṄGALA

(Upacara Dalam Duka)

1. PUBBABHĀGANAMAKĀRA

Handa mayaṁ Buddhassa Bhagavato Pubba-bhāga-namakāraṁ karoma se.

2. TISARAṆA

Handa mayaṁ Ti-saraṇa-gamana-pāṭhaṁ bhaṇāma se.

Bersama-sama :

1) Buddhaṁ saraṇaṁ gacchāmi.

Dhammaṁ saraṇaṁ gacchāmi.

Saṅghaṁ saraṇaṁ gacchāmi.

2) Dutiyampi Buddhaṁ saraṇaṁ gacchāmi.

Dutiyampi Dhammaṁ saraṇaṁ gacchāmi.

Dutiyampi Saṅghaṁ saraṇaṁ gacchāmi.

3) Tatiyampi Buddhaṁ saraṇaṁ gacchāmi.

Tatiyampi Dhammaṁ saraṇaṁ gacchāmi.

Tatiyampi Saṅghaṁ saraṇaṁ gacchāmi.

3. PABBATOPAMA GĀTHĀ

1) Yathāpi selā vipulā

Nabhaṁ āhacca pabbatā

Samantā anupariyeyyuṁ

Nippothentā catuddisā

2) Evaṁ jarā ca maccu ca

Adhivattanti pāṇino

Khattiye brāhmaṇe vesse

Sudde caṇḍāla-pukkuse

3) Na kiñci parivajjeti

Sabbam-evābhimaddati

Na tattha hatthīnaṁ bhūmi

Na rathānaṁ na pattiyā

Na cāpi manta-yuddhena

Sakkā jetuṁ dhanena vā

4) Tasmā hi paṇḍito poso

Sampassaṁ attham-attano

Buddhe Dhamme ca Saṅghe ca

Dhīro saddhaṁ nivesaye

5) Yo Dhammacārī kāyena

Vācāya uda cetasā

Idheva naṁ pasaṁsati

Pecca sagge pamodati.

Semoga dengan pertanyaan yang sudah terjawab oleh kurniagans dapat membantu memudahkan mengerjakan soal, tugas dan PR sekolah kalian.

Apabila terdapat kesalahan dalam mengerjakan soal, silahkan koreksi jawaban dengan mengirimkan email ke yomemimo.com melalui halaman Contact

Last Update: Mon, 23 Jan 23